Sanskrit Segmenter Summary


Input: परवाच्येषु निपुणः सर्वो भवति सर्वदा आत्मवाच्यं न जानीते जानन्नपि विमुह्यति
Chunks: paravācyeṣu nipuṇaḥ sarvaḥ bhavati sarvadā ātmavācyam na jānīte jānannapi vimuhyati
SH SelectionUoH Analysis

paravācyeu nipua sarva bhavati sarvadā ātmavācyam na jānīte jānannapi vimuhyati 
paravācyeṣu
nipuṇaḥ
sarvaḥ
bhavati
sarvadā
ātma
vācyam
na
jānīte
jānan
api
vimuhyati



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria